Ṣoḍaśaḥ sargaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2007
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षोडशः सर्गः

ṣoḍaśaḥ sargaḥ



āryasatya



evaṃ manodhāraṇayā krameṇa vyapohya kiñcit samupohya kiñcit|

dhyānāni catvāryadhigamya yogī prāpnotyabhijñā niyamena pañca||1||



ṛddhipravekaṃ ca bahuprakāraṃ parasya cetaścaritāvabodham|

atītajanmasmaraṇaṃ ca dīrghaṃ divye viśuddhe śruticakṣuṣī ca||2||



ataḥ paraṃ tattvaparikṣaṇena mano dadhātyāsravasaṃkṣayāya|

tato hi duḥkhaprabhṛtīni samyak catvāri satyāni padānyavaiti||3||



bādhātmakaṃ duḥkhamidaṃ prasaktaṃ duḥkhasya hetuḥ prabhavātmako'yam|

duḥkhakṣayo niḥsaraṇātmako'yaṃ trāṇātmako'yaṃ praśamāya mārgaḥ||4||



ityāryasatyānyavabudhya buddhyā catvāri samyak pratividhya caiva|

sarvāsravān bhāvanayābhibhūya na jāyate śāntimavāpya bhūyaḥ||5||



abodhato hyaprativedhataśca tattvātmakasyāsya catuṣṭasya|

bhavād bhavaṃ yāti na śantimeti saṃsāradolāmadhiruhya lokaḥ||6||



tasmājjarādervyasanasya mūlaṃ samāsato duḥkhamavaihi janma|

sarvauṣadhīnāmiva bhūrbhavāya sarvāpadāṃ kṣetramidaṃ hi janma||7||



yajjanmarūpasya hi sendriyasya duḥkhasya tannaikavidhasya janma|

yaḥ saṃbhavaścāsya samucchrayasya mṛtyośca rogasya ca saṃbhavaḥ saḥ||8||



sadvāpyasadvā viṣamiśramannaṃ yathā vināśāya na dhāraṇāya|

loke tathā tiryaguparyadho vā duḥkhāya sarvaṃ na sukhāya janma||9||



jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ|

pravātsu ghoreṣvapi māruteṣu na hyaprasūtāstaravaścalanti||10||



ākāśayoniḥ pavano yathā hi yathā śamīgarbhaśayo hutāśaḥ|

āpo yathāntarvasudhāśayāśca duḥkhaṃ tathā cittaśarīrayoniḥ||11||



apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ|

yathā svabhāvo hi tathā svabhāvo duḥkhaṃ śarīrasya ca cetasaśca||12||



kāye sati vyādhijarādi duḥkhaṃ kṣuttarṣavarṣoṣṇahimādi caiva|

rūpāśrite cetasi sānubandhe śokāratikrodhabhayādi duḥkham||13||



pratyakṣamālokya ca janmaduḥkhaṃ duḥkhaṃ tathātītamapīti viddhi|

yathā ca tadduḥkhamidaṃ ca duḥkhaṃ duḥkhaṃ tathānāgatamapyavehi||14||



bījasvabhāvo hi yatheha dṛṣṭo bhūto'pi bhavyo'pi tathānumeyaḥ|

pratyakṣataśca jvalano yathoṣṇo bhūto'pi bhavyo'pi tathoṣṇa eva||15||



tannāmarūpasya guṇānurūpaṃ yatraiva nirvṛttirudāravṛtta|

tatraiva duḥkhaṃ na hi tadvimuktaṃ duḥkhaṃ bhaviṣyatyabhavad bhaved vā||16||



pravṛttiduḥkhasya ca tasya loke tṛṣṇādayo doṣagaṇā nimittam|

naiveśvaro na prakṛtirnaṃ kālo nāpo svabhāvo na vidhiryadṛcchā||17||



jñātavyametena ca kāraṇena lokasya doṣebhya iti pravṛttiḥ|

yasmānmriyante sarajastamaskā na jāyate vītarajastamaskaḥ||18||



icchāviśeṣe sati tatra tatra yānāsanāderbhavati prayogaḥ|

yasmādatastarṣavaśāttathaiva janma prajānāmiti veditavyam||19||



sattvānyabhiṣvaṅgavaśāni dṛṣṭvā svajātiṣu prītiparāṇyatīva|

abhyāsayogādupapāditāni taireva doṣairiti tāni viddhi||20||



krodhapraharṣādibhirāśrayāṇāmutpadyate ceha yathā viśeṣaḥ|

tathaiva janmasvapi naikarūpo nirvartate kleśakṛto viśeṣaḥ||21||



doṣādhike janmani tīvradoṣa utpadyate rāgiṇi tīvrarāgaḥ|

mohādhike mohabalādhikaśca tadalpadoṣe ca tadalpadoṣaḥ||22||



phalaṃ hi yādṛk samavaiti sākṣāt tadāgamād bījamavaityatītam|

avetya bījaprakṛtiṃ ca sākṣādanāgataṃ tatphalamabhyupaiti||23||



doṣakṣayo jātiṣu yāsu yasya vairāgyatastāsu na jāyate saḥ|

doṣāśayastiṣṭhati yasya yatra tasyopapattirvivaśasya tatra||24||



tajjanmano naikavidhasya saumya tṛṣṇādayo hetava ityavetya|

tāṃśchindhi duḥkhād yadi nirmumukṣā kāryakṣayaḥ kāraṇasaṃkṣayāddhi||25||



duḥkhakṣayo hetuparikṣayācca śāntaṃ śivaṃ sākṣikuruṣva dharmaṃ|

tṛṣṇāvirāgaṃ layanaṃ nirodhaṃ sanātanaṃ trāṇamahāryamāryam||26||



yasminna jātirna jarā na mṛtyurna vyādhayo nāpriyasaṃprayogaḥ|

necchāvipanna priyaviprayogaḥ kṣemaṃ padaṃ naiṣṭhikamacyutaṃ tat||27||



dīpo yathā nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam|

diśaṃ na kāṃcid vidiśaṃ na kāṃcit snehakṣayāt kevalameti śāntim||28||



evaṃ kṛtī nirvṛtimabhyupeto naivāvaniṃ gacchati nāntarikṣam|

diśaṃ na kāṃcid vidiśaṃ na kāṃcit kleśakṣayāt kevalameti śāntim||29||



asyābhyupāyo'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ|

sa bhāvanīyo vidhivad budhena śīle śucau tripramukhe sthitena||30||



vākkarma samyak sahākāyakarma yathāvadājīvanayaśca śuddhaḥ|

idaṃ trayaṃ vṛttavidhau pravṛttaṃ śīlāśrayaṃ karmaparigrahāya||31||



satyeṣu duḥkhādiṣu dṛṣṭirāryā samyagvitarkaśca parākramaśca|

idaṃ trayaṃ jñānavidhau pravṛttaṃ prajñāśrayaṃ kleśaparikṣayāya||32||



nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ|

idaṃ dvayaṃ yogavidhau pravṛttaṃ śamāśrayaṃ cittaparigrahāya||33||



kleśāṃkurānna pratanoti śīlaṃ bījāṅkurān kāla ivātivṛttaḥ|

śucau hi śīle puruṣasya doṣā manaḥ salajjā iva dharṣayanti||34||



kleśāṃstu viṣkambhayate samādhirvegānivādrirmahato nadīnām|

sthite samādhau hi na dharṣayanti doṣā bhujaṃgā iva mantrabaddhāḥ||35||



prajñā tvaśeṣeṇa nihanti doṣāṃstīradrumān prāvṛṣi nimnageva|

dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ||36||



triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgamahāryamāryam|

duḥkhasya hetūn prajahāti doṣān prāpnoti cātyantaśivaṃ padaṃ tat||37||



asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca|

alpecchatā tuṣṭirasaṃgatā ca lokapravṛttāvaratiḥ kṣamā ca||38||



yāthātmyato vindati yo hi duḥkhaṃ tasyodbhavaṃ tasya ca yo nirodham|

āryeṇa mārgeṇa sa śāntimeti kalyāṇamitraiḥ saha vartamānaḥ||39||



yo vyādhito vyādhimavaiti samyag vyādhernidānaṃ ca tadauṣadhaṃ ca|

ārogyamāpnoti hi so'cireṇa mitrairabhijñairupacaryamāṇaḥ||40||



tadvyādhisaṃjñāṃ kuru duḥkhasatye doṣeṣvapi vyādhinidānasaṃjñām|

ārogyaṃjñāṃ ca nirodhasatye bhaiṣajyasaṃjñāmapi mārgasatye||41||



tasmāt pravṛttiṃparigaccha duḥkhaṃ pravartakānapyavagaccha doṣān|

nivṛttimāgaccha ca tannirodhaṃ nivartakaṃ cāpyavagaccha mārgam||42||



śirasyatho vāsasi saṃpradīpte satyāvabodhāya mativicāryā|

dagdhaṃ jagat satyanayaṃ hyadṛṣṭvā pradahyate saṃprati dhakṣyate ca||43||



yadaiva yaḥ paśyati nāmarūpaṃ kṣayīti taddarśanamasya samyak|

samyak ca nirvedamupaiti paśyan nandīkṣayācca kṣayameti rāgaḥ||44||



tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṃ pravadāmi cetaḥ|

samyagvimuktirmanasaśca tābhyāṃ na cāsya bhūyaḥ karaṇīyamasti||45||



yathāsvabhāvena hi nāmarūpaṃ taddhetumevāstagamaṃ ca tasya|

vijānataḥ pasyata eva cāhaṃ bravīmi samyak kṣayamāsravāṇām||46||



tasmāt paraṃ saumya vidhāya vīryaṃ śīghraṃ ghaṭasvāstravasaṃkṣayāya|

duḥkhānanityāṃśca nirātmakāṃśca dhātūn viśeṣeṇa parīkṣamāṇaḥ||47||



dhātūn hi ṣaḍ bhūsalilānalādīn sāmānyataḥ svena ca lakṣaṇena|

avaiti yo nānyamavaiti tebhyaḥ so'tyantikaṃ mokṣamavaiti tebhyaḥ||48||



kleśaprahāṇāya ca niścitena kālo'bhyupāyasśca parīkṣitavyaḥ|

yogo'pyakāle hyanupāyataśca bhavatyanarthāya na tadguṇāya||49||



ajātavatsāṃ yadi gāṃ duhīta naivāpnuyāt kṣīramakāladohī|

kāle'pi vā syānna payo labheta mohena śṛṅgād yadi gāṃ duhīta||50||



ārdrācca kāṣṭhājjvalanābhikāmo naiva prayatnādapi vahnimṛcchet|

kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnotyanupāyapūrvam||51||



taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam|

balābale cātmani saṃpradhārya kāryaḥ prayatno na tu tadviruddhaḥ||52||



pragrāhakaṃ yattu nimittamuktamuddhanyamāne hṛdi tanna sevyam|

evaṃ hi cittaṃ praśama na yāti pravāyunā vahniriveryamāṇaḥ||53||



śamāya yat syānniyataṃ nimittaṃ jātoddhave cetasi tasya kālaḥ|

evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno'gnirivodakena||54||



śamāvahaṃ yanniyataṃ nimittaṃ sevyaṃ na taccetasi līyamāne|

evaṃ hi bhūyo layameti cittamanīryamāṇo'gnirivālpasāraḥ||55||



pragrāhakaṃ yanniyataṃ nimittaṃ layaṃ gate cetasi tasya kālaḥ|

kriyāsamarthaṃ hi manastathā syānmandāyamāno'gnirivendhanena||56||



aupekṣikaṃ nāpi nimittamiṣṭaṃ layaṃ gate cetasi soddhave vā|

evaṃ hi tīvraṃ janayedanarthamupekṣito vyādhirivāturasya||57||



yatsyādupekṣāniyataṃ nimittaṃ sāmyaṃ gate cetasi tasya kālaḥ|

evaṃ hi kṛtyāya bhavetprayogo ratho vidheyāśva iva prayātaḥ||58||



rāgoddhavavyākulite'pi citte maitropasaṃhāravidhirna kāryaḥ|

rāgātmako muhyati maitrayā hi snehaṃ kaphakṣobha ivopayujya||59||



rāgoddhate cetasi dhairyametya niṣevitavyaṃ tvaśubhaṃ nimittam|

rāgātmako hyevamupaiti śarma kaphātmako rūkṣamivopayujya||60||



vyāpādadoṣeṇa manasyudīrṇe na sevitavyaṃ tvaśubhaṃ nimittam|

dveṣātmakasya hyaśubhā vadhāya pittātmanastīkṣṇa ivopacāraḥ||61||



vyāpādadoṣakṣubhite tu citte sevyā svapakṣopanayena maitrī|

dveṣātmano hi praśamāya maitrī pittātmanaḥ śīta ivopacāraḥ||62||



mohānubaddhe manasaḥ pracāre maitrāśubhā vaiva bhavatyayogaḥ|

tābhyāṃ hi saṃmohamupaiti bhūyo vāyvātmako rūkṣamivopanīya||63||



mohātmikāyāṃ manasaḥ pravṛttau sevyastvidampratyayatāvihāraḥ|

mūḍhe manasyeṣa hi śāntimārgo vāyvātmake snigdha ivopacāraḥ||64||



ulkāmukhasthaṃ hi yathā suvarṇaṃ suvarṇakāro dhamatīha kāle|

kāle pariprokṣayate jalena krameṇa kāle samupekṣate ca||65||



dahet suvarṇaṃ hi dhamannakāle jale kṣipan saṃśameyedakāle|

na cāpi samyak paripākamenaṃ nayedakāle samupekṣamāṇaḥ||66||



saṃpragrahasya praśamasya caiva tathaiva kāle samupekṣaṇasya|

samyaṅ nimittaṃ manasā tvavekṣyaṃ nāśo hi yatno'pyanupāyapūrvaḥ||67||



ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe|

bhūyaśca tattaccaritaṃ viditvā vitarkahānāya viodhīnuvāca||68||



yathā bhiṣak pittakaphānilānāṃ ya eva kopaṃ samupaiti doṣaḥ|

śamāya tasyaiva vidhiṃ vidhatte vyadhatta doṣeṣu tathaiva buddhaḥ||69||



ekena kalpena sacenna hanyāt svabhyastabhāvādasubhān vitarkān|

tato dvitīyaṃ kramāmarabheta na tveva heyo guṇavān prayogaḥ||70||



anādikālopacitātmakatvād balīyasaḥ kleśagaṇasya caiva|

samyak prayogasya ca duṣkaratvācchettuṃ na śakyāḥ sahasā hi doṣāḥ||71||



aṇvyā yathāṇyā vipulāṇiranyā nirvāhyate tadviduṣā nareṇa|

tadvattadevākuśalaṃ nimittaṃ kṣipennimittāntarasevanena||72||



tathāpyathādhyātmanavagrahatvānnaivopaśāmyedaśubho vitarkaḥ|

heyaḥ sa taddoṣaparīkṣaṇena saśvāpado mārga ivādhvagena||73||



yathā kṣudhārto'pi viśeṣa pṛktaṃ jijīviṣurnecchati bhoktumannam|

tathaiva doṣāvahamityavetya jahāti vidvānaśubhaṃ nimittam||74||



na doṣataḥ paśyati yo hi doṣaṃ kastaṃ tato vārayituṃ samarthaḥ|

guṇaṃ guṇe paśyati yaśca yatra sa vāryamāṇo'pi tataḥ prayāti||75||



vyapatrapante hi kulaprasūtā manaḥpracārairaśubhaiḥ pravṛtaiḥ|

kaṇṭhe manasvīva yuvā vapuṣmānacākṣuṣairaprayatairviṣaktaiḥ||76||



nirdhūyamānāstvatha leśato'pi tiṣṭheyurevākuśalā vitarkāḥ|

kāryāntarairadhyayanakriyādyaiḥ sevyo vidhirvismaraṇāya teṣām||77||



svaptavyamapyeva vicakṣaṇena kāyaklamo vāpi niṣevitavyaḥ|

na tveva saṃcintyamasannimittaṃ yatrāvasaktasya bhavedanarthaḥ||78||



yathā hi bhīto niśi taskarebhyo dvāraṃ priyebhyo'pi na dātumicchet|

prājñastathā saṃharati prayogaṃ samaṃ śubhasyāpyaśubhasya doṣaiḥ||79||



evaṃ prakārairapi yadyupāyairnivāryamāṇā na parāṅmukhāḥ syuḥ|

tato yathāśthūlanivarhaṇena suvarṇadoṣā iva te praheyāḥ||80||



drutaprayāṇaprabhṛtīṃśca tīkṣṇāt kāmaprayogāt parikhidyamānaḥ|

yathā naraḥ saṃśrayate tathaiva prājñena doṣeṣvapi vartitavyam||81||



te cedalabdhapratipakṣabhāvā naivopaśāmyeyurasadvitarkāḥ|

muhūrtamapyaprativadhyamānā gṛhe bhujaṃgā iva nādhivāsyāḥ||82||



dante'pi dantaṃ praṇidhāya kāmaṃ tālvagramutpīḍya ca jivhayāpi|

cittena cittaṃ parigṛhya cāpi kāryaḥ prayatno na tu te'nuvṛttāḥ||83||



kimatra citraṃ yadi vītamoho vanaṃ gataḥ svasthamanā na muhyet|

ākṣipyamāṇo hṛdi tannimittairna kṣobhyate yaḥ sa kṛtī sa dhīraḥ||84||



tadāryasatyādhigamāya pūrvaṃ viṃśodhayānena nayena mārgam|

yātrāgataḥ śatruvinigrahārthaṃ rājeva lakṣmīmajitāṃ jigīṣan||85||



etānyaraṇyānyabhitaḥ śivāni yogānukūlānyajaneritāni|

kāyasya kṛtvā pravivekamātraṃ kleśaprahāṇāya bhajasva mārgam||86||



kauṇḍinyanandakṛmilāniruddhāstiṣyopasenau vimalo'tha rādhaḥ|

bāṣpottarau dhautakimoharājau kātyāyanadravyapilindavatsāḥ||87||



bhaddālibhadrāyaṇasarpadāsasubhūtigodattasujātavatsāḥ|

saṃgrāmajid bhadrajidaśvajicca śroṇaśca śoṇaśca ca koṭikarṇaḥ||88||



kṣemājito nandakanandamātāvupālivāgīśayaśoyaśodāḥ|

mahāvhayo valkalirāṣṭrapālau sudarśanasvāgatamedhikāśca||89||



sa kapphinaḥ kāśyapa auruvilvo mahāmahākāśyapatiṣyanandāḥ|

pūrṇaśca pūrṇaśca sa pūrṇakaśca śonāparāntaśca sa pūrṇa eva||90||



śāradvatīputrasubāhucundāḥ kondeyakāpyabhṛgukuṇṭhadhānāḥ|

saśaivalau revatakauṣṭhilau ca maudgalyagotraśca gavāṃpatiśca||91||



yaṃ vikramaṃ yogavidhāvakurvaṃstameva śīghraṃ vidhivat kuruṣva|

tataḥ padaṃ prāpsyasi tairavāptaṃ sukhāvṛtaistvaṃ niyataṃ yaśaśca||92||



dravyaṃ yathā syat kaṭukaṃ rasena taccopayuktaṃ madhuraṃ vipāke|

tathaiva vīryaṃ kaṭukaṃ śrameṇa tasyārtha siddhyai madhuro vipākaḥ||93||



vīryaṃ paraṃ kāryakṛtau hi mūlaṃ vīryādṛte kācana nāsti siddhiḥ|

udeti vīryādiha sarvasaṃpannirvīryatā cet sakalaśca pāpmā||94||



alabdhasyālābho niyatamupalabdhasya vigama-

stathaivātmāvajñā kṛpaṇamadhikebhyaḥ paribhavaḥ|

tamo nistejastvaṃ śrutiniyamatuṣṭivyuparamo

nṛṇāṃ nirvīryāṇāṃ bhavati vinipātaśca bhavati||95||



nayaṃ śrutvā śakto yadayamabhivṛddhiṃ na labhate

paraṃ dharmaṃ jñātvā yadupari nivāsaṃ na labhate|

gṛhaṃ tyaktvā muktau yadayamupaśāntiṃ na labhate|

nimittaṃ kausīdyaṃ bhavati puruṣasyātra na ripuḥ||96||



anikṣiptotsāho yadi khanati gāṃ vāri labhate|

prasaktaṃ vyāmathnan jvalanamaraṇibhyāṃ janayati|

prayuktā yoge tu dhruvamupalabhante śramaphalaṃ

drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ||97||



kṛṣṭvā gāṃ paripālya ca śramaśatairaśnoti sasyaśriyaṃ

yatnena pravigāhya sāgarajalaṃ ratnaśriyā krīḍati|

śatrūṇāmavadhūya vīryamiṣubhirbhuṅkte narendraśriyaṃ

tadvīryaṃ kuru śāntaye viniyataṃ vīrye hi sarvarddhayaḥ||98||



saundarananda mahākāvye "āryasatya" nāma ṣoḍaśa sarga samāpta|